DOWNLOAD Sri Narasimha Kavacha Mantra FULL Lyrics

Narasimha Deva di ISKCON Mayapur

Narasimha Kavacha is a very powerful mantra unto Sri Nrsimhadev. 

video from ISKCON Bangalore

Lirik mantra :

narasimha-kavacaṁ vakṣye prahlādenoditaṁ purā

sarva-rakṣā-karaṁ puṇyaṁ sarvopadrava-nāśanam


sarva-sampat-karaṁ caiva svarga-mokṣa-pradāyakam

dhyātvā nṛsiṁhaṁ deveśaṁ hema-siṁhāsana-sthitam


vivṛtāsyaṁ tri-nayanaṁ śarad-indu-sama-prabham

lakṣmyāliṅgita-vāmāṅgam vibhūtibhir upāśritam


catur-bhujaṁ komalāṅgaṁ svarṇa-kuṇḍala-śobhitam

śriyāsu-śobhitoraskaṁ ratna-keyūra-mudritam


tapta-kāncana-sankāśaṁ pīta-nirmala-vāsasam

indrādi-sura-mauliṣṭha sphuran māṇikya-dīptibhiḥ

virājita-pada-dvandvaṁ śaṅkha-cakrādi-hetibhiḥ

garutmatā chavinayāt stūyamānam mudānvitam


sva-hṛt-kamala-saṁvāsaṁ kṛtvā tu kavacaṁ pathet

nṛsiṁho me śirah pātu loka-raksātma-sambhavah


sarvago ’pi stambha-vāsaḥ phālaṁ me rakṣatu dhvanim

nṛsiṁho me dṛśau pātu soma-sūryāgni-locanaḥ


smṛtiṁ me pātu nṛhariḥ muni-varya-stuti-priyaḥ

nāsāṁ me siṁha-nāśas tu mukhaṁ lakṣmī-mukha-priyaḥ


sarva-vidyādhipaḥ pātu nṛsiṁho rasanām mama

vaktraṁ pātv indu-vadanaḥ sadā prahlāda-vanditaḥ


nṛsiṁhah pātu me kaṇṭhaṁ skandhau bhū-bharaṇānta-kṛt

divyāstra-śobhita-bhujo nṛsiṁhaḥ pātu me bhujau


karau me deva-varado nṛsiṁhaḥ pātu sarvataḥ

hṛdayaṁ yogi-sādhyaś ca nivāsaṁ pātu me hariḥ


madhyaṁ pātu hiraṇyāksa-vakṣaḥ-kukṣi-vidāraṇaḥ

nābhiṁ me pātu nṛhariḥ sva-nābhi-brahma-saṁstutaḥ


brahmāṇḍa-koṭayaḥ kaṭyāṁ yasyāsau pātu me kaṭim

guhyaṁ me pātu guhyānāṁ mantrāṇām guhya-rūpa-dhṛk


ūrū manobhavaḥ pātu jānunī nara-rūpa-dhṛk

jaṅghe pātu dharā-bhāra-hartā yo ’sau nṛ-keśarī


sura-rājya-pradaḥ pātu pādau me nṛharīśvaraḥ

sahasra-śīrṣā-puruṣaḥ pātu me sarvaśas tanum


mahograḥ pūrvataḥ pātu mahā-vīrāgrajo ’gnitaḥ

mahā-viṣṇuḥ dakṣiṇe tu mahā-jvālas tu nairṛtau


paścime pātu sarveśo diśi me sarvatomukhaḥ

nṛsiṁhaḥ pātu vāyavyāṁ saumyāṁ bheeṣaṇa-vigrahaḥ


īśānyāṁ pātu bhadro me sarva-maṅgala-dāyakaḥ

saṁsāra-bhayadaḥ pātu mṛtyor mṛtyur nṛ-keśarī


idaṁ nṛsiṁha-kavacaṁ prahlāda-mukha-maṅḍitam

bhaktimān yaḥ paṭhennityam sarva-pāpaiḥ pramucyate


putravān dhanavān loke dīrghāyur upajāyate

yaṁ yaṁ kāmayate kāmaṁ taṁ taṁ prāpnoty asaṁśayam

sarvatra jayam āpnoti sarvatra vijayī bhavet

bhūmy antarīkṣa-divyānāṁ grahānāṁ vinivāraṇam


vṛścikoraga-sambhūta-viṣāpaharaṇaṁ param

brahma-rākṣasa-yakṣāṇāṁ dūrotsāraṇa-kāraṇam


bhūrje vā tālapatre vā kavacaṁ likhitaṁ śubham

kara-mūle dhṛtaṁ yena sidhyeyuḥ karma-siddhayaḥ


devāsura-manuṣyeṣu svaṁ svaṁ eva jayaṁ labhet

eka-sandhyaṁ tri-sandhyaṁ vā yaḥ paṭhen niyato naraḥ


sarva-maṅgala-māṅgalyaṁ bhuktiṁ muktiṁ ca vindati

dvā-triṁśati-sahasrāṇi paṭhechhuddhātmabhir nribhih


kavacasyāsya mantrasya mantra-siddhiḥ prajāyate

anena mantra-rājena kṛtvā bhasmābhi maṅtraṇam


tilakaṁ bibhriyād yas tu tasya gṛaha-bhayaṁ haret

tri-vāraṁ japamānas tu dattaṁ vāryābhimantrya ca


prāśaye dyam naram mantraṁ nṛsiṁha-dhyānamācaret

tasya rogāḥ praṇaśyanti ye ca syuḥ kukṣi-sambhavāḥ


kimatra bahunoktena nṛsimha sadṛśo bhavet

manasā cintitam yattu sa tacchāpnotya samśayaṁ


garjantaṁ garjayantam nija-bhuja-patalaṁ sphoṭayantaṁ hatantaṁ

dipyantaṁ tāpayantaṁ divi bhuvi ditijaṁ kṣepayantam kṣipantam

krandantaṁ roṣayantaṁ diśi diśi satataṁ saṁharantaṁ bharantaṁ

vīkṣantaṁ ghūrṇayantaṁ kara-nikara-śataiḥ divya-siṁhaṁ namāmi


iti śrī-brahmāṇḍa-purāṇe prahlādoktaṁ

śrī-nṛsiṁha-kavacaṁ sampūrṇam.


download .pdf file HERE.


#narasimha #kavacha

Comments